कृदन्तरूपाणि - अप + खद् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपखदनम्
अनीयर्
अपखदनीयः - अपखदनीया
ण्वुल्
अपखादकः - अपखादिका
तुमुँन्
अपखदितुम्
तव्य
अपखदितव्यः - अपखदितव्या
तृच्
अपखदिता - अपखदित्री
ल्यप्
अपखद्य
क्तवतुँ
अपखदितवान् - अपखदितवती
क्त
अपखदितः - अपखदिता
शतृँ
अपखदन् - अपखदन्ती
ण्यत्
अपखाद्यः - अपखाद्या
अच्
अपखदः - अपखदा
घञ्
अपखादः
क्तिन्
अपखत्तिः


सनादि प्रत्ययाः

उपसर्गाः