कृदन्तरूपाणि - उप + खद् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपखदनम्
अनीयर्
उपखदनीयः - उपखदनीया
ण्वुल्
उपखादकः - उपखादिका
तुमुँन्
उपखदितुम्
तव्य
उपखदितव्यः - उपखदितव्या
तृच्
उपखदिता - उपखदित्री
ल्यप्
उपखद्य
क्तवतुँ
उपखदितवान् - उपखदितवती
क्त
उपखदितः - उपखदिता
शतृँ
उपखदन् - उपखदन्ती
ण्यत्
उपखाद्यः - उपखाद्या
अच्
उपखदः - उपखदा
घञ्
उपखादः
क्तिन्
उपखत्तिः


सनादि प्रत्ययाः

उपसर्गाः