कृदन्तरूपाणि - सम् + खद् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्खदनम् / संखदनम्
अनीयर्
सङ्खदनीयः / संखदनीयः - सङ्खदनीया / संखदनीया
ण्वुल्
सङ्खादकः / संखादकः - सङ्खादिका / संखादिका
तुमुँन्
सङ्खदितुम् / संखदितुम्
तव्य
सङ्खदितव्यः / संखदितव्यः - सङ्खदितव्या / संखदितव्या
तृच्
सङ्खदिता / संखदिता - सङ्खदित्री / संखदित्री
ल्यप्
सङ्खद्य / संखद्य
क्तवतुँ
सङ्खदितवान् / संखदितवान् - सङ्खदितवती / संखदितवती
क्त
सङ्खदितः / संखदितः - सङ्खदिता / संखदिता
शतृँ
सङ्खदन् / संखदन् - सङ्खदन्ती / संखदन्ती
ण्यत्
सङ्खाद्यः / संखाद्यः - सङ्खाद्या / संखाद्या
अच्
सङ्खदः / संखदः - सङ्खदा - संखदा
घञ्
सङ्खादः / संखादः
क्तिन्
सङ्खत्तिः / संखत्तिः


सनादि प्रत्ययाः

उपसर्गाः