कृदन्तरूपाणि - परा + खद् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराखदनम्
अनीयर्
पराखदनीयः - पराखदनीया
ण्वुल्
पराखादकः - पराखादिका
तुमुँन्
पराखदितुम्
तव्य
पराखदितव्यः - पराखदितव्या
तृच्
पराखदिता - पराखदित्री
ल्यप्
पराखद्य
क्तवतुँ
पराखदितवान् - पराखदितवती
क्त
पराखदितः - पराखदिता
शतृँ
पराखदन् - पराखदन्ती
ण्यत्
पराखाद्यः - पराखाद्या
अच्
पराखदः - पराखदा
घञ्
पराखादः
क्तिन्
पराखत्तिः


सनादि प्रत्ययाः

उपसर्गाः