कृदन्तरूपाणि - परा + खद् + यङ्लुक् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचाखदनम्
अनीयर्
पराचाखदनीयः - पराचाखदनीया
ण्वुल्
पराचाखादकः - पराचाखादिका
तुमुँन्
पराचाखदितुम्
तव्य
पराचाखदितव्यः - पराचाखदितव्या
तृच्
पराचाखदिता - पराचाखदित्री
ल्यप्
पराचाखद्य
क्तवतुँ
पराचाखदितवान् - पराचाखदितवती
क्त
पराचाखदितः - पराचाखदिता
शतृँ
पराचाखदन् - पराचाखदती
ण्यत्
पराचाखाद्यः - पराचाखाद्या
अच्
पराचाखदः - पराचाखदा
घञ्
पराचाखादः
पराचाखदा


सनादि प्रत्ययाः

उपसर्गाः