कृदन्तरूपाणि - सु + खद् + यङ्लुक् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचाखदनम्
अनीयर्
सुचाखदनीयः - सुचाखदनीया
ण्वुल्
सुचाखादकः - सुचाखादिका
तुमुँन्
सुचाखदितुम्
तव्य
सुचाखदितव्यः - सुचाखदितव्या
तृच्
सुचाखदिता - सुचाखदित्री
ल्यप्
सुचाखद्य
क्तवतुँ
सुचाखदितवान् - सुचाखदितवती
क्त
सुचाखदितः - सुचाखदिता
शतृँ
सुचाखदन् - सुचाखदती
ण्यत्
सुचाखाद्यः - सुचाखाद्या
अच्
सुचाखदः - सुचाखदा
घञ्
सुचाखादः
सुचाखदा


सनादि प्रत्ययाः

उपसर्गाः