कृदन्तरूपाणि - उत् + खद् + यङ्लुक् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्चाखदनम्
अनीयर्
उच्चाखदनीयः - उच्चाखदनीया
ण्वुल्
उच्चाखादकः - उच्चाखादिका
तुमुँन्
उच्चाखदितुम्
तव्य
उच्चाखदितव्यः - उच्चाखदितव्या
तृच्
उच्चाखदिता - उच्चाखदित्री
ल्यप्
उच्चाखद्य
क्तवतुँ
उच्चाखदितवान् - उच्चाखदितवती
क्त
उच्चाखदितः - उच्चाखदिता
शतृँ
उच्चाखदन् - उच्चाखदती
ण्यत्
उच्चाखाद्यः - उच्चाखाद्या
अच्
उच्चाखदः - उच्चाखदा
घञ्
उच्चाखादः
उच्चाखदा


सनादि प्रत्ययाः

उपसर्गाः