कृदन्तरूपाणि - अनु + खद् + यङ्लुक् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचाखदनम्
अनीयर्
अनुचाखदनीयः - अनुचाखदनीया
ण्वुल्
अनुचाखादकः - अनुचाखादिका
तुमुँन्
अनुचाखदितुम्
तव्य
अनुचाखदितव्यः - अनुचाखदितव्या
तृच्
अनुचाखदिता - अनुचाखदित्री
ल्यप्
अनुचाखद्य
क्तवतुँ
अनुचाखदितवान् - अनुचाखदितवती
क्त
अनुचाखदितः - अनुचाखदिता
शतृँ
अनुचाखदन् - अनुचाखदती
ण्यत्
अनुचाखाद्यः - अनुचाखाद्या
अच्
अनुचाखदः - अनुचाखदा
घञ्
अनुचाखादः
अनुचाखदा


सनादि प्रत्ययाः

उपसर्गाः