कृदन्तरूपाणि - आङ् + खद् + यङ्लुक् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आचाखदनम्
अनीयर्
आचाखदनीयः - आचाखदनीया
ण्वुल्
आचाखादकः - आचाखादिका
तुमुँन्
आचाखदितुम्
तव्य
आचाखदितव्यः - आचाखदितव्या
तृच्
आचाखदिता - आचाखदित्री
ल्यप्
आचाखद्य
क्तवतुँ
आचाखदितवान् - आचाखदितवती
क्त
आचाखदितः - आचाखदिता
शतृँ
आचाखदन् - आचाखदती
ण्यत्
आचाखाद्यः - आचाखाद्या
अच्
आचाखदः - आचाखदा
घञ्
आचाखादः
आचाखदा


सनादि प्रत्ययाः

उपसर्गाः