कृदन्तरूपाणि - परि + खद् + यङ्लुक् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचाखदनम्
अनीयर्
परिचाखदनीयः - परिचाखदनीया
ण्वुल्
परिचाखादकः - परिचाखादिका
तुमुँन्
परिचाखदितुम्
तव्य
परिचाखदितव्यः - परिचाखदितव्या
तृच्
परिचाखदिता - परिचाखदित्री
ल्यप्
परिचाखद्य
क्तवतुँ
परिचाखदितवान् - परिचाखदितवती
क्त
परिचाखदितः - परिचाखदिता
शतृँ
परिचाखदन् - परिचाखदती
ण्यत्
परिचाखाद्यः - परिचाखाद्या
अच्
परिचाखदः - परिचाखदा
घञ्
परिचाखादः
परिचाखदा


सनादि प्रत्ययाः

उपसर्गाः