कृदन्तरूपाणि - अति + खद् + यङ्लुक् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचाखदनम्
अनीयर्
अतिचाखदनीयः - अतिचाखदनीया
ण्वुल्
अतिचाखादकः - अतिचाखादिका
तुमुँन्
अतिचाखदितुम्
तव्य
अतिचाखदितव्यः - अतिचाखदितव्या
तृच्
अतिचाखदिता - अतिचाखदित्री
ल्यप्
अतिचाखद्य
क्तवतुँ
अतिचाखदितवान् - अतिचाखदितवती
क्त
अतिचाखदितः - अतिचाखदिता
शतृँ
अतिचाखदन् - अतिचाखदती
ण्यत्
अतिचाखाद्यः - अतिचाखाद्या
अच्
अतिचाखदः - अतिचाखदा
घञ्
अतिचाखादः
अतिचाखदा


सनादि प्रत्ययाः

उपसर्गाः