कृदन्तरूपाणि - प्र + खद् + यङ्लुक् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचाखदनम्
अनीयर्
प्रचाखदनीयः - प्रचाखदनीया
ण्वुल्
प्रचाखादकः - प्रचाखादिका
तुमुँन्
प्रचाखदितुम्
तव्य
प्रचाखदितव्यः - प्रचाखदितव्या
तृच्
प्रचाखदिता - प्रचाखदित्री
ल्यप्
प्रचाखद्य
क्तवतुँ
प्रचाखदितवान् - प्रचाखदितवती
क्त
प्रचाखदितः - प्रचाखदिता
शतृँ
प्रचाखदन् - प्रचाखदती
ण्यत्
प्रचाखाद्यः - प्रचाखाद्या
अच्
प्रचाखदः - प्रचाखदा
घञ्
प्रचाखादः
प्रचाखदा


सनादि प्रत्ययाः

उपसर्गाः