कृदन्तरूपाणि - अभि + खद् + तुमुँन् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


 
कृदन्तम्
अभिखदितुम्  (अव्ययम्)