कृदन्तरूपाणि - अपि + कृत् + सन् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचिकर्तिषणम् / अपिचिकृत्सनम्
अनीयर्
अपिचिकर्तिषणीयः / अपिचिकृत्सनीयः - अपिचिकर्तिषणीया / अपिचिकृत्सनीया
ण्वुल्
अपिचिकर्तिषकः / अपिचिकृत्सकः - अपिचिकर्तिषिका / अपिचिकृत्सिका
तुमुँन्
अपिचिकर्तिषितुम् / अपिचिकृत्सितुम्
तव्य
अपिचिकर्तिषितव्यः / अपिचिकृत्सितव्यः - अपिचिकर्तिषितव्या / अपिचिकृत्सितव्या
तृच्
अपिचिकर्तिषिता / अपिचिकृत्सिता - अपिचिकर्तिषित्री / अपिचिकृत्सित्री
ल्यप्
अपिचिकर्तिष्य / अपिचिकृत्स्य
क्तवतुँ
अपिचिकर्तिषितवान् / अपिचिकृत्सितवान् - अपिचिकर्तिषितवती / अपिचिकृत्सितवती
क्त
अपिचिकर्तिषितः / अपिचिकृत्सितः - अपिचिकर्तिषिता / अपिचिकृत्सिता
शतृँ
अपिचिकर्तिषन् / अपिचिकृत्सन् - अपिचिकर्तिषन्ती / अपिचिकृत्सन्ती
यत्
अपिचिकर्तिष्यः / अपिचिकृत्स्यः - अपिचिकर्तिष्या / अपिचिकृत्स्या
अच्
अपिचिकर्तिषः / अपिचिकृत्सः - अपिचिकर्तिषा - अपिचिकृत्सा
घञ्
अपिचिकर्तिषः / अपिचिकृत्सः
अपिचिकर्तिषा / अपिचिकृत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः