कृदन्तरूपाणि - अपि + कृत् + णिच्+सन् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचिकर्तयिषणम्
अनीयर्
अपिचिकर्तयिषणीयः - अपिचिकर्तयिषणीया
ण्वुल्
अपिचिकर्तयिषकः - अपिचिकर्तयिषिका
तुमुँन्
अपिचिकर्तयिषितुम्
तव्य
अपिचिकर्तयिषितव्यः - अपिचिकर्तयिषितव्या
तृच्
अपिचिकर्तयिषिता - अपिचिकर्तयिषित्री
ल्यप्
अपिचिकर्तयिष्य
क्तवतुँ
अपिचिकर्तयिषितवान् - अपिचिकर्तयिषितवती
क्त
अपिचिकर्तयिषितः - अपिचिकर्तयिषिता
शतृँ
अपिचिकर्तयिषन् - अपिचिकर्तयिषन्ती
शानच्
अपिचिकर्तयिषमाणः - अपिचिकर्तयिषमाणा
यत्
अपिचिकर्तयिष्यः - अपिचिकर्तयिष्या
अच्
अपिचिकर्तयिषः - अपिचिकर्तयिषा
घञ्
अपिचिकर्तयिषः
अपिचिकर्तयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः