कृदन्तरूपाणि - अपि + कृत् + यङ् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचरीकृतनम्
अनीयर्
अपिचरीकृतनीयः - अपिचरीकृतनीया
ण्वुल्
अपिचरीकृतकः - अपिचरीकृतिका
तुमुँन्
अपिचरीकृतितुम्
तव्य
अपिचरीकृतितव्यः - अपिचरीकृतितव्या
तृच्
अपिचरीकृतिता - अपिचरीकृतित्री
ल्यप्
अपिचरीकृत्य
क्तवतुँ
अपिचरीकृतितवान् - अपिचरीकृतितवती
क्त
अपिचरीकृतितः - अपिचरीकृतिता
शानच्
अपिचरीकृत्यमानः - अपिचरीकृत्यमाना
यत्
अपिचरीकृत्यः - अपिचरीकृत्या
घञ्
अपिचरीकृतः
अपिचरीकृता


सनादि प्रत्ययाः

उपसर्गाः


अन्याः