कृदन्तरूपाणि - कृत् + यङ् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चरीकृतनम्
अनीयर्
चरीकृतनीयः - चरीकृतनीया
ण्वुल्
चरीकृतकः - चरीकृतिका
तुमुँन्
चरीकृतितुम्
तव्य
चरीकृतितव्यः - चरीकृतितव्या
तृच्
चरीकृतिता - चरीकृतित्री
क्त्वा
चरीकृतित्वा
क्तवतुँ
चरीकृतितवान् - चरीकृतितवती
क्त
चरीकृतितः - चरीकृतिता
शानच्
चरीकृत्यमानः - चरीकृत्यमाना
यत्
चरीकृत्यः - चरीकृत्या
घञ्
चरीकृतः
चरीकृता


सनादि प्रत्ययाः

उपसर्गाः


अन्याः