कृदन्तरूपाणि - अपि + कृत् + णिच् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिकर्तनम्
अनीयर्
अपिकर्तनीयः - अपिकर्तनीया
ण्वुल्
अपिकर्तकः - अपिकर्तिका
तुमुँन्
अपिकर्तयितुम्
तव्य
अपिकर्तयितव्यः - अपिकर्तयितव्या
तृच्
अपिकर्तयिता - अपिकर्तयित्री
ल्यप्
अपिकर्त्य
क्तवतुँ
अपिकर्तितवान् - अपिकर्तितवती
क्त
अपिकर्तितः - अपिकर्तिता
शतृँ
अपिकर्तयन् - अपिकर्तयन्ती
शानच्
अपिकर्तयमानः - अपिकर्तयमाना
यत्
अपिकर्त्यः - अपिकर्त्या
अच्
अपिकर्तः - अपिकर्ता
युच्
अपिकर्तना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः