कृदन्तरूपाणि - नि + कृत् + णिच् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकर्तनम्
अनीयर्
निकर्तनीयः - निकर्तनीया
ण्वुल्
निकर्तकः - निकर्तिका
तुमुँन्
निकर्तयितुम्
तव्य
निकर्तयितव्यः - निकर्तयितव्या
तृच्
निकर्तयिता - निकर्तयित्री
ल्यप्
निकर्त्य
क्तवतुँ
निकर्तितवान् - निकर्तितवती
क्त
निकर्तितः - निकर्तिता
शतृँ
निकर्तयन् - निकर्तयन्ती
शानच्
निकर्तयमानः - निकर्तयमाना
यत्
निकर्त्यः - निकर्त्या
अच्
निकर्तः - निकर्ता
युच्
निकर्तना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः