कृदन्तरूपाणि - नि + कृत् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकर्तनम्
अनीयर्
निकर्तनीयः - निकर्तनीया
ण्वुल्
निकर्तकः - निकर्तिका
तुमुँन्
निकर्तितुम्
तव्य
निकर्तितव्यः - निकर्तितव्या
तृच्
निकर्तिता - निकर्तित्री
ल्यप्
निकृत्य
क्तवतुँ
निकृत्तवान् - निकृत्तवती
क्त
निकृत्तः - निकृत्ता
शतृँ
निकृन्तन् - निकृन्तती
क्यप्
निकृत्यः - निकृत्या
घञ्
निकर्तः
निकृतः - निकृता
क्तिन्
निकृत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः