कृदन्तरूपाणि - नि + कृत् + सन् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचिकर्तिषणम् / निचिकृत्सनम्
अनीयर्
निचिकर्तिषणीयः / निचिकृत्सनीयः - निचिकर्तिषणीया / निचिकृत्सनीया
ण्वुल्
निचिकर्तिषकः / निचिकृत्सकः - निचिकर्तिषिका / निचिकृत्सिका
तुमुँन्
निचिकर्तिषितुम् / निचिकृत्सितुम्
तव्य
निचिकर्तिषितव्यः / निचिकृत्सितव्यः - निचिकर्तिषितव्या / निचिकृत्सितव्या
तृच्
निचिकर्तिषिता / निचिकृत्सिता - निचिकर्तिषित्री / निचिकृत्सित्री
ल्यप्
निचिकर्तिष्य / निचिकृत्स्य
क्तवतुँ
निचिकर्तिषितवान् / निचिकृत्सितवान् - निचिकर्तिषितवती / निचिकृत्सितवती
क्त
निचिकर्तिषितः / निचिकृत्सितः - निचिकर्तिषिता / निचिकृत्सिता
शतृँ
निचिकर्तिषन् / निचिकृत्सन् - निचिकर्तिषन्ती / निचिकृत्सन्ती
यत्
निचिकर्तिष्यः / निचिकृत्स्यः - निचिकर्तिष्या / निचिकृत्स्या
अच्
निचिकर्तिषः / निचिकृत्सः - निचिकर्तिषा - निचिकृत्सा
घञ्
निचिकर्तिषः / निचिकृत्सः
निचिकर्तिषा / निचिकृत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः