कृदन्तरूपाणि - सम् + कृत् + सन् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चिकर्तिषणम् / संचिकर्तिषणम् / सञ्चिकृत्सनम् / संचिकृत्सनम्
अनीयर्
सञ्चिकर्तिषणीयः / संचिकर्तिषणीयः / सञ्चिकृत्सनीयः / संचिकृत्सनीयः - सञ्चिकर्तिषणीया / संचिकर्तिषणीया / सञ्चिकृत्सनीया / संचिकृत्सनीया
ण्वुल्
सञ्चिकर्तिषकः / संचिकर्तिषकः / सञ्चिकृत्सकः / संचिकृत्सकः - सञ्चिकर्तिषिका / संचिकर्तिषिका / सञ्चिकृत्सिका / संचिकृत्सिका
तुमुँन्
सञ्चिकर्तिषितुम् / संचिकर्तिषितुम् / सञ्चिकृत्सितुम् / संचिकृत्सितुम्
तव्य
सञ्चिकर्तिषितव्यः / संचिकर्तिषितव्यः / सञ्चिकृत्सितव्यः / संचिकृत्सितव्यः - सञ्चिकर्तिषितव्या / संचिकर्तिषितव्या / सञ्चिकृत्सितव्या / संचिकृत्सितव्या
तृच्
सञ्चिकर्तिषिता / संचिकर्तिषिता / सञ्चिकृत्सिता / संचिकृत्सिता - सञ्चिकर्तिषित्री / संचिकर्तिषित्री / सञ्चिकृत्सित्री / संचिकृत्सित्री
ल्यप्
सञ्चिकर्तिष्य / संचिकर्तिष्य / सञ्चिकृत्स्य / संचिकृत्स्य
क्तवतुँ
सञ्चिकर्तिषितवान् / संचिकर्तिषितवान् / सञ्चिकृत्सितवान् / संचिकृत्सितवान् - सञ्चिकर्तिषितवती / संचिकर्तिषितवती / सञ्चिकृत्सितवती / संचिकृत्सितवती
क्त
सञ्चिकर्तिषितः / संचिकर्तिषितः / सञ्चिकृत्सितः / संचिकृत्सितः - सञ्चिकर्तिषिता / संचिकर्तिषिता / सञ्चिकृत्सिता / संचिकृत्सिता
शतृँ
सञ्चिकर्तिषन् / संचिकर्तिषन् / सञ्चिकृत्सन् / संचिकृत्सन् - सञ्चिकर्तिषन्ती / संचिकर्तिषन्ती / सञ्चिकृत्सन्ती / संचिकृत्सन्ती
यत्
सञ्चिकर्तिष्यः / संचिकर्तिष्यः / सञ्चिकृत्स्यः / संचिकृत्स्यः - सञ्चिकर्तिष्या / संचिकर्तिष्या / सञ्चिकृत्स्या / संचिकृत्स्या
अच्
सञ्चिकर्तिषः / संचिकर्तिषः / सञ्चिकृत्सः / संचिकृत्सः - सञ्चिकर्तिषा - संचिकर्तिषा - सञ्चिकृत्सा - संचिकृत्सा
घञ्
सञ्चिकर्तिषः / संचिकर्तिषः / सञ्चिकृत्सः / संचिकृत्सः
सञ्चिकर्तिषा / संचिकर्तिषा / सञ्चिकृत्सा / संचिकृत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः