कृदन्तरूपाणि - अप + कृत् + सन् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचिकर्तिषणम् / अपचिकृत्सनम्
अनीयर्
अपचिकर्तिषणीयः / अपचिकृत्सनीयः - अपचिकर्तिषणीया / अपचिकृत्सनीया
ण्वुल्
अपचिकर्तिषकः / अपचिकृत्सकः - अपचिकर्तिषिका / अपचिकृत्सिका
तुमुँन्
अपचिकर्तिषितुम् / अपचिकृत्सितुम्
तव्य
अपचिकर्तिषितव्यः / अपचिकृत्सितव्यः - अपचिकर्तिषितव्या / अपचिकृत्सितव्या
तृच्
अपचिकर्तिषिता / अपचिकृत्सिता - अपचिकर्तिषित्री / अपचिकृत्सित्री
ल्यप्
अपचिकर्तिष्य / अपचिकृत्स्य
क्तवतुँ
अपचिकर्तिषितवान् / अपचिकृत्सितवान् - अपचिकर्तिषितवती / अपचिकृत्सितवती
क्त
अपचिकर्तिषितः / अपचिकृत्सितः - अपचिकर्तिषिता / अपचिकृत्सिता
शतृँ
अपचिकर्तिषन् / अपचिकृत्सन् - अपचिकर्तिषन्ती / अपचिकृत्सन्ती
यत्
अपचिकर्तिष्यः / अपचिकृत्स्यः - अपचिकर्तिष्या / अपचिकृत्स्या
अच्
अपचिकर्तिषः / अपचिकृत्सः - अपचिकर्तिषा - अपचिकृत्सा
घञ्
अपचिकर्तिषः / अपचिकृत्सः
अपचिकर्तिषा / अपचिकृत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः