कृदन्तरूपाणि - दुर् + कृत् + सन् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चिकर्तिषणम् / दुश्चिकृत्सनम्
अनीयर्
दुश्चिकर्तिषणीयः / दुश्चिकृत्सनीयः - दुश्चिकर्तिषणीया / दुश्चिकृत्सनीया
ण्वुल्
दुश्चिकर्तिषकः / दुश्चिकृत्सकः - दुश्चिकर्तिषिका / दुश्चिकृत्सिका
तुमुँन्
दुश्चिकर्तिषितुम् / दुश्चिकृत्सितुम्
तव्य
दुश्चिकर्तिषितव्यः / दुश्चिकृत्सितव्यः - दुश्चिकर्तिषितव्या / दुश्चिकृत्सितव्या
तृच्
दुश्चिकर्तिषिता / दुश्चिकृत्सिता - दुश्चिकर्तिषित्री / दुश्चिकृत्सित्री
ल्यप्
दुश्चिकर्तिष्य / दुश्चिकृत्स्य
क्तवतुँ
दुश्चिकर्तिषितवान् / दुश्चिकृत्सितवान् - दुश्चिकर्तिषितवती / दुश्चिकृत्सितवती
क्त
दुश्चिकर्तिषितः / दुश्चिकृत्सितः - दुश्चिकर्तिषिता / दुश्चिकृत्सिता
शतृँ
दुश्चिकर्तिषन् / दुश्चिकृत्सन् - दुश्चिकर्तिषन्ती / दुश्चिकृत्सन्ती
यत्
दुश्चिकर्तिष्यः / दुश्चिकृत्स्यः - दुश्चिकर्तिष्या / दुश्चिकृत्स्या
अच्
दुश्चिकर्तिषः / दुश्चिकृत्सः - दुश्चिकर्तिषा - दुश्चिकृत्सा
घञ्
दुश्चिकर्तिषः / दुश्चिकृत्सः
दुश्चिकर्तिषा / दुश्चिकृत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः