कृदन्तरूपाणि - सु + कृत् + सन् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचिकर्तिषणम् / सुचिकृत्सनम्
अनीयर्
सुचिकर्तिषणीयः / सुचिकृत्सनीयः - सुचिकर्तिषणीया / सुचिकृत्सनीया
ण्वुल्
सुचिकर्तिषकः / सुचिकृत्सकः - सुचिकर्तिषिका / सुचिकृत्सिका
तुमुँन्
सुचिकर्तिषितुम् / सुचिकृत्सितुम्
तव्य
सुचिकर्तिषितव्यः / सुचिकृत्सितव्यः - सुचिकर्तिषितव्या / सुचिकृत्सितव्या
तृच्
सुचिकर्तिषिता / सुचिकृत्सिता - सुचिकर्तिषित्री / सुचिकृत्सित्री
ल्यप्
सुचिकर्तिष्य / सुचिकृत्स्य
क्तवतुँ
सुचिकर्तिषितवान् / सुचिकृत्सितवान् - सुचिकर्तिषितवती / सुचिकृत्सितवती
क्त
सुचिकर्तिषितः / सुचिकृत्सितः - सुचिकर्तिषिता / सुचिकृत्सिता
शतृँ
सुचिकर्तिषन् / सुचिकृत्सन् - सुचिकर्तिषन्ती / सुचिकृत्सन्ती
यत्
सुचिकर्तिष्यः / सुचिकृत्स्यः - सुचिकर्तिष्या / सुचिकृत्स्या
अच्
सुचिकर्तिषः / सुचिकृत्सः - सुचिकर्तिषा - सुचिकृत्सा
घञ्
सुचिकर्तिषः / सुचिकृत्सः
सुचिकर्तिषा / सुचिकृत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः