कृदन्तरूपाणि - अति + कृत् + सन् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचिकर्तिषणम् / अतिचिकृत्सनम्
अनीयर्
अतिचिकर्तिषणीयः / अतिचिकृत्सनीयः - अतिचिकर्तिषणीया / अतिचिकृत्सनीया
ण्वुल्
अतिचिकर्तिषकः / अतिचिकृत्सकः - अतिचिकर्तिषिका / अतिचिकृत्सिका
तुमुँन्
अतिचिकर्तिषितुम् / अतिचिकृत्सितुम्
तव्य
अतिचिकर्तिषितव्यः / अतिचिकृत्सितव्यः - अतिचिकर्तिषितव्या / अतिचिकृत्सितव्या
तृच्
अतिचिकर्तिषिता / अतिचिकृत्सिता - अतिचिकर्तिषित्री / अतिचिकृत्सित्री
ल्यप्
अतिचिकर्तिष्य / अतिचिकृत्स्य
क्तवतुँ
अतिचिकर्तिषितवान् / अतिचिकृत्सितवान् - अतिचिकर्तिषितवती / अतिचिकृत्सितवती
क्त
अतिचिकर्तिषितः / अतिचिकृत्सितः - अतिचिकर्तिषिता / अतिचिकृत्सिता
शतृँ
अतिचिकर्तिषन् / अतिचिकृत्सन् - अतिचिकर्तिषन्ती / अतिचिकृत्सन्ती
यत्
अतिचिकर्तिष्यः / अतिचिकृत्स्यः - अतिचिकर्तिष्या / अतिचिकृत्स्या
अच्
अतिचिकर्तिषः / अतिचिकृत्सः - अतिचिकर्तिषा - अतिचिकृत्सा
घञ्
अतिचिकर्तिषः / अतिचिकृत्सः
अतिचिकर्तिषा / अतिचिकृत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः