कृदन्तरूपाणि - वि + कृत् + सन् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचिकर्तिषणम् / विचिकृत्सनम्
अनीयर्
विचिकर्तिषणीयः / विचिकृत्सनीयः - विचिकर्तिषणीया / विचिकृत्सनीया
ण्वुल्
विचिकर्तिषकः / विचिकृत्सकः - विचिकर्तिषिका / विचिकृत्सिका
तुमुँन्
विचिकर्तिषितुम् / विचिकृत्सितुम्
तव्य
विचिकर्तिषितव्यः / विचिकृत्सितव्यः - विचिकर्तिषितव्या / विचिकृत्सितव्या
तृच्
विचिकर्तिषिता / विचिकृत्सिता - विचिकर्तिषित्री / विचिकृत्सित्री
ल्यप्
विचिकर्तिष्य / विचिकृत्स्य
क्तवतुँ
विचिकर्तिषितवान् / विचिकृत्सितवान् - विचिकर्तिषितवती / विचिकृत्सितवती
क्त
विचिकर्तिषितः / विचिकृत्सितः - विचिकर्तिषिता / विचिकृत्सिता
शतृँ
विचिकर्तिषन् / विचिकृत्सन् - विचिकर्तिषन्ती / विचिकृत्सन्ती
यत्
विचिकर्तिष्यः / विचिकृत्स्यः - विचिकर्तिष्या / विचिकृत्स्या
अच्
विचिकर्तिषः / विचिकृत्सः - विचिकर्तिषा - विचिकृत्सा
घञ्
विचिकर्तिषः / विचिकृत्सः
विचिकर्तिषा / विचिकृत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः