कृदन्तरूपाणि - निर् + कृत् + सन् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चिकर्तिषणम् / निश्चिकृत्सनम्
अनीयर्
निश्चिकर्तिषणीयः / निश्चिकृत्सनीयः - निश्चिकर्तिषणीया / निश्चिकृत्सनीया
ण्वुल्
निश्चिकर्तिषकः / निश्चिकृत्सकः - निश्चिकर्तिषिका / निश्चिकृत्सिका
तुमुँन्
निश्चिकर्तिषितुम् / निश्चिकृत्सितुम्
तव्य
निश्चिकर्तिषितव्यः / निश्चिकृत्सितव्यः - निश्चिकर्तिषितव्या / निश्चिकृत्सितव्या
तृच्
निश्चिकर्तिषिता / निश्चिकृत्सिता - निश्चिकर्तिषित्री / निश्चिकृत्सित्री
ल्यप्
निश्चिकर्तिष्य / निश्चिकृत्स्य
क्तवतुँ
निश्चिकर्तिषितवान् / निश्चिकृत्सितवान् - निश्चिकर्तिषितवती / निश्चिकृत्सितवती
क्त
निश्चिकर्तिषितः / निश्चिकृत्सितः - निश्चिकर्तिषिता / निश्चिकृत्सिता
शतृँ
निश्चिकर्तिषन् / निश्चिकृत्सन् - निश्चिकर्तिषन्ती / निश्चिकृत्सन्ती
यत्
निश्चिकर्तिष्यः / निश्चिकृत्स्यः - निश्चिकर्तिष्या / निश्चिकृत्स्या
अच्
निश्चिकर्तिषः / निश्चिकृत्सः - निश्चिकर्तिषा - निश्चिकृत्सा
घञ्
निश्चिकर्तिषः / निश्चिकृत्सः
निश्चिकर्तिषा / निश्चिकृत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः