कृदन्तरूपाणि - प्र + कृत् + सन् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचिकर्तिषणम् / प्रचिकृत्सनम्
अनीयर्
प्रचिकर्तिषणीयः / प्रचिकृत्सनीयः - प्रचिकर्तिषणीया / प्रचिकृत्सनीया
ण्वुल्
प्रचिकर्तिषकः / प्रचिकृत्सकः - प्रचिकर्तिषिका / प्रचिकृत्सिका
तुमुँन्
प्रचिकर्तिषितुम् / प्रचिकृत्सितुम्
तव्य
प्रचिकर्तिषितव्यः / प्रचिकृत्सितव्यः - प्रचिकर्तिषितव्या / प्रचिकृत्सितव्या
तृच्
प्रचिकर्तिषिता / प्रचिकृत्सिता - प्रचिकर्तिषित्री / प्रचिकृत्सित्री
ल्यप्
प्रचिकर्तिष्य / प्रचिकृत्स्य
क्तवतुँ
प्रचिकर्तिषितवान् / प्रचिकृत्सितवान् - प्रचिकर्तिषितवती / प्रचिकृत्सितवती
क्त
प्रचिकर्तिषितः / प्रचिकृत्सितः - प्रचिकर्तिषिता / प्रचिकृत्सिता
शतृँ
प्रचिकर्तिषन् / प्रचिकृत्सन् - प्रचिकर्तिषन्ती / प्रचिकृत्सन्ती
यत्
प्रचिकर्तिष्यः / प्रचिकृत्स्यः - प्रचिकर्तिष्या / प्रचिकृत्स्या
अच्
प्रचिकर्तिषः / प्रचिकृत्सः - प्रचिकर्तिषा - प्रचिकृत्सा
घञ्
प्रचिकर्तिषः / प्रचिकृत्सः
प्रचिकर्तिषा / प्रचिकृत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः