कृदन्तरूपाणि - अव + कृत् + सन् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचिकर्तिषणम् / अवचिकृत्सनम्
अनीयर्
अवचिकर्तिषणीयः / अवचिकृत्सनीयः - अवचिकर्तिषणीया / अवचिकृत्सनीया
ण्वुल्
अवचिकर्तिषकः / अवचिकृत्सकः - अवचिकर्तिषिका / अवचिकृत्सिका
तुमुँन्
अवचिकर्तिषितुम् / अवचिकृत्सितुम्
तव्य
अवचिकर्तिषितव्यः / अवचिकृत्सितव्यः - अवचिकर्तिषितव्या / अवचिकृत्सितव्या
तृच्
अवचिकर्तिषिता / अवचिकृत्सिता - अवचिकर्तिषित्री / अवचिकृत्सित्री
ल्यप्
अवचिकर्तिष्य / अवचिकृत्स्य
क्तवतुँ
अवचिकर्तिषितवान् / अवचिकृत्सितवान् - अवचिकर्तिषितवती / अवचिकृत्सितवती
क्त
अवचिकर्तिषितः / अवचिकृत्सितः - अवचिकर्तिषिता / अवचिकृत्सिता
शतृँ
अवचिकर्तिषन् / अवचिकृत्सन् - अवचिकर्तिषन्ती / अवचिकृत्सन्ती
यत्
अवचिकर्तिष्यः / अवचिकृत्स्यः - अवचिकर्तिष्या / अवचिकृत्स्या
अच्
अवचिकर्तिषः / अवचिकृत्सः - अवचिकर्तिषा - अवचिकृत्सा
घञ्
अवचिकर्तिषः / अवचिकृत्सः
अवचिकर्तिषा / अवचिकृत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः