कृदन्तरूपाणि - उप + कृत् + सन् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचिकर्तिषणम् / उपचिकृत्सनम्
अनीयर्
उपचिकर्तिषणीयः / उपचिकृत्सनीयः - उपचिकर्तिषणीया / उपचिकृत्सनीया
ण्वुल्
उपचिकर्तिषकः / उपचिकृत्सकः - उपचिकर्तिषिका / उपचिकृत्सिका
तुमुँन्
उपचिकर्तिषितुम् / उपचिकृत्सितुम्
तव्य
उपचिकर्तिषितव्यः / उपचिकृत्सितव्यः - उपचिकर्तिषितव्या / उपचिकृत्सितव्या
तृच्
उपचिकर्तिषिता / उपचिकृत्सिता - उपचिकर्तिषित्री / उपचिकृत्सित्री
ल्यप्
उपचिकर्तिष्य / उपचिकृत्स्य
क्तवतुँ
उपचिकर्तिषितवान् / उपचिकृत्सितवान् - उपचिकर्तिषितवती / उपचिकृत्सितवती
क्त
उपचिकर्तिषितः / उपचिकृत्सितः - उपचिकर्तिषिता / उपचिकृत्सिता
शतृँ
उपचिकर्तिषन् / उपचिकृत्सन् - उपचिकर्तिषन्ती / उपचिकृत्सन्ती
यत्
उपचिकर्तिष्यः / उपचिकृत्स्यः - उपचिकर्तिष्या / उपचिकृत्स्या
अच्
उपचिकर्तिषः / उपचिकृत्सः - उपचिकर्तिषा - उपचिकृत्सा
घञ्
उपचिकर्तिषः / उपचिकृत्सः
उपचिकर्तिषा / उपचिकृत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः