कृदन्तरूपाणि - अनु + कृत् + सन् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचिकर्तिषणम् / अनुचिकृत्सनम्
अनीयर्
अनुचिकर्तिषणीयः / अनुचिकृत्सनीयः - अनुचिकर्तिषणीया / अनुचिकृत्सनीया
ण्वुल्
अनुचिकर्तिषकः / अनुचिकृत्सकः - अनुचिकर्तिषिका / अनुचिकृत्सिका
तुमुँन्
अनुचिकर्तिषितुम् / अनुचिकृत्सितुम्
तव्य
अनुचिकर्तिषितव्यः / अनुचिकृत्सितव्यः - अनुचिकर्तिषितव्या / अनुचिकृत्सितव्या
तृच्
अनुचिकर्तिषिता / अनुचिकृत्सिता - अनुचिकर्तिषित्री / अनुचिकृत्सित्री
ल्यप्
अनुचिकर्तिष्य / अनुचिकृत्स्य
क्तवतुँ
अनुचिकर्तिषितवान् / अनुचिकृत्सितवान् - अनुचिकर्तिषितवती / अनुचिकृत्सितवती
क्त
अनुचिकर्तिषितः / अनुचिकृत्सितः - अनुचिकर्तिषिता / अनुचिकृत्सिता
शतृँ
अनुचिकर्तिषन् / अनुचिकृत्सन् - अनुचिकर्तिषन्ती / अनुचिकृत्सन्ती
यत्
अनुचिकर्तिष्यः / अनुचिकृत्स्यः - अनुचिकर्तिष्या / अनुचिकृत्स्या
अच्
अनुचिकर्तिषः / अनुचिकृत्सः - अनुचिकर्तिषा - अनुचिकृत्सा
घञ्
अनुचिकर्तिषः / अनुचिकृत्सः
अनुचिकर्तिषा / अनुचिकृत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः