कृदन्तरूपाणि - परा + कृत् + सन् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचिकर्तिषणम् / पराचिकृत्सनम्
अनीयर्
पराचिकर्तिषणीयः / पराचिकृत्सनीयः - पराचिकर्तिषणीया / पराचिकृत्सनीया
ण्वुल्
पराचिकर्तिषकः / पराचिकृत्सकः - पराचिकर्तिषिका / पराचिकृत्सिका
तुमुँन्
पराचिकर्तिषितुम् / पराचिकृत्सितुम्
तव्य
पराचिकर्तिषितव्यः / पराचिकृत्सितव्यः - पराचिकर्तिषितव्या / पराचिकृत्सितव्या
तृच्
पराचिकर्तिषिता / पराचिकृत्सिता - पराचिकर्तिषित्री / पराचिकृत्सित्री
ल्यप्
पराचिकर्तिष्य / पराचिकृत्स्य
क्तवतुँ
पराचिकर्तिषितवान् / पराचिकृत्सितवान् - पराचिकर्तिषितवती / पराचिकृत्सितवती
क्त
पराचिकर्तिषितः / पराचिकृत्सितः - पराचिकर्तिषिता / पराचिकृत्सिता
शतृँ
पराचिकर्तिषन् / पराचिकृत्सन् - पराचिकर्तिषन्ती / पराचिकृत्सन्ती
यत्
पराचिकर्तिष्यः / पराचिकृत्स्यः - पराचिकर्तिष्या / पराचिकृत्स्या
अच्
पराचिकर्तिषः / पराचिकृत्सः - पराचिकर्तिषा - पराचिकृत्सा
घञ्
पराचिकर्तिषः / पराचिकृत्सः
पराचिकर्तिषा / पराचिकृत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः