कृदन्तरूपाणि - परि + कृत् + सन् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचिकर्तिषणम् / परिचिकृत्सनम्
अनीयर्
परिचिकर्तिषणीयः / परिचिकृत्सनीयः - परिचिकर्तिषणीया / परिचिकृत्सनीया
ण्वुल्
परिचिकर्तिषकः / परिचिकृत्सकः - परिचिकर्तिषिका / परिचिकृत्सिका
तुमुँन्
परिचिकर्तिषितुम् / परिचिकृत्सितुम्
तव्य
परिचिकर्तिषितव्यः / परिचिकृत्सितव्यः - परिचिकर्तिषितव्या / परिचिकृत्सितव्या
तृच्
परिचिकर्तिषिता / परिचिकृत्सिता - परिचिकर्तिषित्री / परिचिकृत्सित्री
ल्यप्
परिचिकर्तिष्य / परिचिकृत्स्य
क्तवतुँ
परिचिकर्तिषितवान् / परिचिकृत्सितवान् - परिचिकर्तिषितवती / परिचिकृत्सितवती
क्त
परिचिकर्तिषितः / परिचिकृत्सितः - परिचिकर्तिषिता / परिचिकृत्सिता
शतृँ
परिचिकर्तिषन् / परिचिकृत्सन् - परिचिकर्तिषन्ती / परिचिकृत्सन्ती
यत्
परिचिकर्तिष्यः / परिचिकृत्स्यः - परिचिकर्तिष्या / परिचिकृत्स्या
अच्
परिचिकर्तिषः / परिचिकृत्सः - परिचिकर्तिषा - परिचिकृत्सा
घञ्
परिचिकर्तिषः / परिचिकृत्सः
परिचिकर्तिषा / परिचिकृत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः