कृदन्तरूपाणि - परि + कृत् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकर्तनम्
अनीयर्
परिकर्तनीयः - परिकर्तनीया
ण्वुल्
परिकर्तकः - परिकर्तिका
तुमुँन्
परिकर्तितुम्
तव्य
परिकर्तितव्यः - परिकर्तितव्या
तृच्
परिकर्तिता - परिकर्तित्री
ल्यप्
परिकृत्य
क्तवतुँ
परिकृत्तवान् - परिकृत्तवती
क्त
परिकृत्तः - परिकृत्ता
शतृँ
परिकृन्तन् - परिकृन्तती
क्यप्
परिकृत्यः - परिकृत्या
घञ्
परिकर्तः
परिकृतः - परिकृता
क्तिन्
परिकृत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः