कृदन्तरूपाणि - अधि + कृत् + सन् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचिकर्तिषणम् / अधिचिकृत्सनम्
अनीयर्
अधिचिकर्तिषणीयः / अधिचिकृत्सनीयः - अधिचिकर्तिषणीया / अधिचिकृत्सनीया
ण्वुल्
अधिचिकर्तिषकः / अधिचिकृत्सकः - अधिचिकर्तिषिका / अधिचिकृत्सिका
तुमुँन्
अधिचिकर्तिषितुम् / अधिचिकृत्सितुम्
तव्य
अधिचिकर्तिषितव्यः / अधिचिकृत्सितव्यः - अधिचिकर्तिषितव्या / अधिचिकृत्सितव्या
तृच्
अधिचिकर्तिषिता / अधिचिकृत्सिता - अधिचिकर्तिषित्री / अधिचिकृत्सित्री
ल्यप्
अधिचिकर्तिष्य / अधिचिकृत्स्य
क्तवतुँ
अधिचिकर्तिषितवान् / अधिचिकृत्सितवान् - अधिचिकर्तिषितवती / अधिचिकृत्सितवती
क्त
अधिचिकर्तिषितः / अधिचिकृत्सितः - अधिचिकर्तिषिता / अधिचिकृत्सिता
शतृँ
अधिचिकर्तिषन् / अधिचिकृत्सन् - अधिचिकर्तिषन्ती / अधिचिकृत्सन्ती
यत्
अधिचिकर्तिष्यः / अधिचिकृत्स्यः - अधिचिकर्तिष्या / अधिचिकृत्स्या
अच्
अधिचिकर्तिषः / अधिचिकृत्सः - अधिचिकर्तिषा - अधिचिकृत्सा
घञ्
अधिचिकर्तिषः / अधिचिकृत्सः
अधिचिकर्तिषा / अधिचिकृत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः