कृदन्तरूपाणि - प्रति + कृत् + सन् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचिकर्तिषणम् / प्रतिचिकृत्सनम्
अनीयर्
प्रतिचिकर्तिषणीयः / प्रतिचिकृत्सनीयः - प्रतिचिकर्तिषणीया / प्रतिचिकृत्सनीया
ण्वुल्
प्रतिचिकर्तिषकः / प्रतिचिकृत्सकः - प्रतिचिकर्तिषिका / प्रतिचिकृत्सिका
तुमुँन्
प्रतिचिकर्तिषितुम् / प्रतिचिकृत्सितुम्
तव्य
प्रतिचिकर्तिषितव्यः / प्रतिचिकृत्सितव्यः - प्रतिचिकर्तिषितव्या / प्रतिचिकृत्सितव्या
तृच्
प्रतिचिकर्तिषिता / प्रतिचिकृत्सिता - प्रतिचिकर्तिषित्री / प्रतिचिकृत्सित्री
ल्यप्
प्रतिचिकर्तिष्य / प्रतिचिकृत्स्य
क्तवतुँ
प्रतिचिकर्तिषितवान् / प्रतिचिकृत्सितवान् - प्रतिचिकर्तिषितवती / प्रतिचिकृत्सितवती
क्त
प्रतिचिकर्तिषितः / प्रतिचिकृत्सितः - प्रतिचिकर्तिषिता / प्रतिचिकृत्सिता
शतृँ
प्रतिचिकर्तिषन् / प्रतिचिकृत्सन् - प्रतिचिकर्तिषन्ती / प्रतिचिकृत्सन्ती
यत्
प्रतिचिकर्तिष्यः / प्रतिचिकृत्स्यः - प्रतिचिकर्तिष्या / प्रतिचिकृत्स्या
अच्
प्रतिचिकर्तिषः / प्रतिचिकृत्सः - प्रतिचिकर्तिषा - प्रतिचिकृत्सा
घञ्
प्रतिचिकर्तिषः / प्रतिचिकृत्सः
प्रतिचिकर्तिषा / प्रतिचिकृत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः