कृदन्तरूपाणि - प्रति + कृत् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकर्तनम्
अनीयर्
प्रतिकर्तनीयः - प्रतिकर्तनीया
ण्वुल्
प्रतिकर्तकः - प्रतिकर्तिका
तुमुँन्
प्रतिकर्तितुम्
तव्य
प्रतिकर्तितव्यः - प्रतिकर्तितव्या
तृच्
प्रतिकर्तिता - प्रतिकर्तित्री
ल्यप्
प्रतिकृत्य
क्तवतुँ
प्रतिकृत्तवान् - प्रतिकृत्तवती
क्त
प्रतिकृत्तः - प्रतिकृत्ता
शतृँ
प्रतिकृन्तन् - प्रतिकृन्तती
क्यप्
प्रतिकृत्यः - प्रतिकृत्या
घञ्
प्रतिकर्तः
प्रतिकृतः - प्रतिकृता
क्तिन्
प्रतिकृत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः