कृदन्तरूपाणि - दुस् + कृत् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कर्तनम्
अनीयर्
दुष्कर्तनीयः - दुष्कर्तनीया
ण्वुल्
दुष्कर्तकः - दुष्कर्तिका
तुमुँन्
दुष्कर्तितुम्
तव्य
दुष्कर्तितव्यः - दुष्कर्तितव्या
तृच्
दुष्कर्तिता - दुष्कर्तित्री
ल्यप्
दुष्कृत्य
क्तवतुँ
दुष्कृत्तवान् - दुष्कृत्तवती
क्त
दुष्कृत्तः - दुष्कृत्ता
शतृँ
दुष्कृन्तन् - दुष्कृन्तती
क्यप्
दुष्कृत्यः - दुष्कृत्या
घञ्
दुष्कर्तः
दुष्कृतः - दुष्कृता
क्तिन्
दुष्कृत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः