कृदन्तरूपाणि - सम् + कृत् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्कर्तनम् / संकर्तनम्
अनीयर्
सङ्कर्तनीयः / संकर्तनीयः - सङ्कर्तनीया / संकर्तनीया
ण्वुल्
सङ्कर्तकः / संकर्तकः - सङ्कर्तिका / संकर्तिका
तुमुँन्
सङ्कर्तितुम् / संकर्तितुम्
तव्य
सङ्कर्तितव्यः / संकर्तितव्यः - सङ्कर्तितव्या / संकर्तितव्या
तृच्
सङ्कर्तिता / संकर्तिता - सङ्कर्तित्री / संकर्तित्री
ल्यप्
सङ्कृत्य / संकृत्य
क्तवतुँ
सङ्कृत्तवान् / संकृत्तवान् - सङ्कृत्तवती / संकृत्तवती
क्त
सङ्कृत्तः / संकृत्तः - सङ्कृत्ता / संकृत्ता
शतृँ
सङ्कृन्तन् / संकृन्तन् - सङ्कृन्तती / संकृन्तती
क्यप्
सङ्कृत्यः / संकृत्यः - सङ्कृत्या / संकृत्या
घञ्
सङ्कर्तः / संकर्तः
सङ्कृतः / संकृतः - सङ्कृता / संकृता
क्तिन्
सङ्कृत्तिः / संकृत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः