कृदन्तरूपाणि - वि + कृत् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विकर्तनम्
अनीयर्
विकर्तनीयः - विकर्तनीया
ण्वुल्
विकर्तकः - विकर्तिका
तुमुँन्
विकर्तितुम्
तव्य
विकर्तितव्यः - विकर्तितव्या
तृच्
विकर्तिता - विकर्तित्री
ल्यप्
विकृत्य
क्तवतुँ
विकृत्तवान् - विकृत्तवती
क्त
विकृत्तः - विकृत्ता
शतृँ
विकृन्तन् - विकृन्तती
क्यप्
विकृत्यः - विकृत्या
घञ्
विकर्तः
विकृतः - विकृता
क्तिन्
विकृत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः