कृदन्तरूपाणि - अप + कृत् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपकर्तनम्
अनीयर्
अपकर्तनीयः - अपकर्तनीया
ण्वुल्
अपकर्तकः - अपकर्तिका
तुमुँन्
अपकर्तितुम्
तव्य
अपकर्तितव्यः - अपकर्तितव्या
तृच्
अपकर्तिता - अपकर्तित्री
ल्यप्
अपकृत्य
क्तवतुँ
अपकृत्तवान् - अपकृत्तवती
क्त
अपकृत्तः - अपकृत्ता
शतृँ
अपकृन्तन् - अपकृन्तती
क्यप्
अपकृत्यः - अपकृत्या
घञ्
अपकर्तः
अपकृतः - अपकृता
क्तिन्
अपकृत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः