कृदन्तरूपाणि - अभि + कृत् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकर्तनम्
अनीयर्
अभिकर्तनीयः - अभिकर्तनीया
ण्वुल्
अभिकर्तकः - अभिकर्तिका
तुमुँन्
अभिकर्तितुम्
तव्य
अभिकर्तितव्यः - अभिकर्तितव्या
तृच्
अभिकर्तिता - अभिकर्तित्री
ल्यप्
अभिकृत्य
क्तवतुँ
अभिकृत्तवान् - अभिकृत्तवती
क्त
अभिकृत्तः - अभिकृत्ता
शतृँ
अभिकृन्तन् - अभिकृन्तती
क्यप्
अभिकृत्यः - अभिकृत्या
घञ्
अभिकर्तः
अभिकृतः - अभिकृता
क्तिन्
अभिकृत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः