कृदन्तरूपाणि - कृत् + सन् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकर्तिषणम् / चिकृत्सनम्
अनीयर्
चिकर्तिषणीयः / चिकृत्सनीयः - चिकर्तिषणीया / चिकृत्सनीया
ण्वुल्
चिकर्तिषकः / चिकृत्सकः - चिकर्तिषिका / चिकृत्सिका
तुमुँन्
चिकर्तिषितुम् / चिकृत्सितुम्
तव्य
चिकर्तिषितव्यः / चिकृत्सितव्यः - चिकर्तिषितव्या / चिकृत्सितव्या
तृच्
चिकर्तिषिता / चिकृत्सिता - चिकर्तिषित्री / चिकृत्सित्री
क्त्वा
चिकर्तिषित्वा / चिकृत्सित्वा
क्तवतुँ
चिकर्तिषितवान् / चिकृत्सितवान् - चिकर्तिषितवती / चिकृत्सितवती
क्त
चिकर्तिषितः / चिकृत्सितः - चिकर्तिषिता / चिकृत्सिता
शतृँ
चिकर्तिषन् / चिकृत्सन् - चिकर्तिषन्ती / चिकृत्सन्ती
यत्
चिकर्तिष्यः / चिकृत्स्यः - चिकर्तिष्या / चिकृत्स्या
अच्
चिकर्तिषः / चिकृत्सः - चिकर्तिषा - चिकृत्सा
घञ्
चिकर्तिषः / चिकृत्सः
चिकर्तिषा / चिकृत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः