कृदन्तरूपाणि - अनु + कृत् + णिच्+सन् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचिकर्तयिषणम्
अनीयर्
अनुचिकर्तयिषणीयः - अनुचिकर्तयिषणीया
ण्वुल्
अनुचिकर्तयिषकः - अनुचिकर्तयिषिका
तुमुँन्
अनुचिकर्तयिषितुम्
तव्य
अनुचिकर्तयिषितव्यः - अनुचिकर्तयिषितव्या
तृच्
अनुचिकर्तयिषिता - अनुचिकर्तयिषित्री
ल्यप्
अनुचिकर्तयिष्य
क्तवतुँ
अनुचिकर्तयिषितवान् - अनुचिकर्तयिषितवती
क्त
अनुचिकर्तयिषितः - अनुचिकर्तयिषिता
शतृँ
अनुचिकर्तयिषन् - अनुचिकर्तयिषन्ती
शानच्
अनुचिकर्तयिषमाणः - अनुचिकर्तयिषमाणा
यत्
अनुचिकर्तयिष्यः - अनुचिकर्तयिष्या
अच्
अनुचिकर्तयिषः - अनुचिकर्तयिषा
घञ्
अनुचिकर्तयिषः
अनुचिकर्तयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः