कृदन्तरूपाणि - कृत् + णिच्+सन् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकर्तयिषणम्
अनीयर्
चिकर्तयिषणीयः - चिकर्तयिषणीया
ण्वुल्
चिकर्तयिषकः - चिकर्तयिषिका
तुमुँन्
चिकर्तयिषितुम्
तव्य
चिकर्तयिषितव्यः - चिकर्तयिषितव्या
तृच्
चिकर्तयिषिता - चिकर्तयिषित्री
क्त्वा
चिकर्तयिषित्वा
क्तवतुँ
चिकर्तयिषितवान् - चिकर्तयिषितवती
क्त
चिकर्तयिषितः - चिकर्तयिषिता
शतृँ
चिकर्तयिषन् - चिकर्तयिषन्ती
शानच्
चिकर्तयिषमाणः - चिकर्तयिषमाणा
यत्
चिकर्तयिष्यः - चिकर्तयिष्या
अच्
चिकर्तयिषः - चिकर्तयिषा
घञ्
चिकर्तयिषः
चिकर्तयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः