कृदन्तरूपाणि - निस् + कृत् + णिच्+सन् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चिकर्तयिषणम्
अनीयर्
निश्चिकर्तयिषणीयः - निश्चिकर्तयिषणीया
ण्वुल्
निश्चिकर्तयिषकः - निश्चिकर्तयिषिका
तुमुँन्
निश्चिकर्तयिषितुम्
तव्य
निश्चिकर्तयिषितव्यः - निश्चिकर्तयिषितव्या
तृच्
निश्चिकर्तयिषिता - निश्चिकर्तयिषित्री
ल्यप्
निश्चिकर्तयिष्य
क्तवतुँ
निश्चिकर्तयिषितवान् - निश्चिकर्तयिषितवती
क्त
निश्चिकर्तयिषितः - निश्चिकर्तयिषिता
शतृँ
निश्चिकर्तयिषन् - निश्चिकर्तयिषन्ती
शानच्
निश्चिकर्तयिषमाणः - निश्चिकर्तयिषमाणा
यत्
निश्चिकर्तयिष्यः - निश्चिकर्तयिष्या
अच्
निश्चिकर्तयिषः - निश्चिकर्तयिषा
घञ्
निश्चिकर्तयिषः
निश्चिकर्तयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः