कृदन्तरूपाणि - निस् + कृत् + यङ् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चरीकृतनम्
अनीयर्
निश्चरीकृतनीयः - निश्चरीकृतनीया
ण्वुल्
निश्चरीकृतकः - निश्चरीकृतिका
तुमुँन्
निश्चरीकृतितुम्
तव्य
निश्चरीकृतितव्यः - निश्चरीकृतितव्या
तृच्
निश्चरीकृतिता - निश्चरीकृतित्री
ल्यप्
निश्चरीकृत्य
क्तवतुँ
निश्चरीकृतितवान् - निश्चरीकृतितवती
क्त
निश्चरीकृतितः - निश्चरीकृतिता
शानच्
निश्चरीकृत्यमानः - निश्चरीकृत्यमाना
यत्
निश्चरीकृत्यः - निश्चरीकृत्या
घञ्
निश्चरीकृतः
निश्चरीकृता


सनादि प्रत्ययाः

उपसर्गाः


अन्याः