कृदन्तरूपाणि - अनु + कृत् + यङ् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचरीकृतनम्
अनीयर्
अनुचरीकृतनीयः - अनुचरीकृतनीया
ण्वुल्
अनुचरीकृतकः - अनुचरीकृतिका
तुमुँन्
अनुचरीकृतितुम्
तव्य
अनुचरीकृतितव्यः - अनुचरीकृतितव्या
तृच्
अनुचरीकृतिता - अनुचरीकृतित्री
ल्यप्
अनुचरीकृत्य
क्तवतुँ
अनुचरीकृतितवान् - अनुचरीकृतितवती
क्त
अनुचरीकृतितः - अनुचरीकृतिता
शानच्
अनुचरीकृत्यमानः - अनुचरीकृत्यमाना
यत्
अनुचरीकृत्यः - अनुचरीकृत्या
घञ्
अनुचरीकृतः
अनुचरीकृता


सनादि प्रत्ययाः

उपसर्गाः


अन्याः