कृदन्तरूपाणि - अनु + कृत् + यङ्लुक् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचरीकर्तनम् / अनुचरिकर्तनम् / अनुचर्कर्तनम्
अनीयर्
अनुचरीकर्तनीयः / अनुचरिकर्तनीयः / अनुचर्कर्तनीयः - अनुचरीकर्तनीया / अनुचरिकर्तनीया / अनुचर्कर्तनीया
ण्वुल्
अनुचरीकर्तकः / अनुचरिकर्तकः / अनुचर्कर्तकः - अनुचरीकर्तिका / अनुचरिकर्तिका / अनुचर्कर्तिका
तुमुँन्
अनुचरीकर्तितुम् / अनुचरिकर्तितुम् / अनुचर्कर्तितुम्
तव्य
अनुचरीकर्तितव्यः / अनुचरिकर्तितव्यः / अनुचर्कर्तितव्यः - अनुचरीकर्तितव्या / अनुचरिकर्तितव्या / अनुचर्कर्तितव्या
तृच्
अनुचरीकर्तिता / अनुचरिकर्तिता / अनुचर्कर्तिता - अनुचरीकर्तित्री / अनुचरिकर्तित्री / अनुचर्कर्तित्री
ल्यप्
अनुचरीकृत्य / अनुचरिकृत्य / अनुचर्कृत्य
क्तवतुँ
अनुचरीकृतितवान् / अनुचरिकृतितवान् / अनुचर्कृतितवान् - अनुचरीकृतितवती / अनुचरिकृतितवती / अनुचर्कृतितवती
क्त
अनुचरीकृतितः / अनुचरिकृतितः / अनुचर्कृतितः - अनुचरीकृतिता / अनुचरिकृतिता / अनुचर्कृतिता
शतृँ
अनुचरीकृतन् / अनुचरिकृतन् / अनुचर्कृतन् - अनुचरीकृतती / अनुचरिकृतती / अनुचर्कृतती
क्यप्
अनुचरीकृत्यः / अनुचरिकृत्यः / अनुचर्कृत्यः - अनुचरीकृत्या / अनुचरिकृत्या / अनुचर्कृत्या
घञ्
अनुचरीकर्तः / अनुचरिकर्तः / अनुचर्कर्तः
अनुचरीकृतः / अनुचरिकृतः / अनुचर्कृतः - अनुचरीकृता / अनुचरिकृता / अनुचर्कृता
अनुचरीकर्ता / अनुचरिकर्ता / अनुचर्कर्ता


सनादि प्रत्ययाः

उपसर्गाः


अन्याः